A 129-6 Yogāvalī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 129/6
Title: Yogāvalī
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 129-6 Inventory No. 83283

Title Yogāvalī

Remarks A 429/9

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.9 x 9.7 cm

Folios 31

Lines per Folio 7

Foliation figures in the middle of the right hand margin on the verso

Place of Deposit NAK

Accession No. 4/943

Manuscript Features

On the cover-leaf is written yogāvalīsādrukañca

Excerpts

Beginning

❖ oṁ namaḥ bhavānīśaṅkarābhyāṃ ||

atha yogavalīgraṃtho likhyate ||

tatara prathamaṃ rūkamyādiḥ ||

śubhacandre yadi syāt tu dharaṇīkampanaṃ tathā |

saubhāgyārogyasanmānaḥ bhājanaṃ jāyate janaḥ ||

nāḍīnakṣatrayogena yadi syād bhūmikampanaṃ |

tadā syāt kalaho rogo rājabhītis tathaiva ca ||

mitracaṃdrae yadi bhavet kadācit [[dā]]kṣikampanaṃ |

lābhaṃ jayaṃ śatrunāśaṃ kramaśaḥ kramaśaḥ parinirddiśet ||

pāpakas tu vipastāraḥ yasya bhūkaṃpanaṃ bhavet ||

ṣaṇmāsādy antar tasya rogohāṇiparā bhavaḥ || (fol. 1v1–6)

End

chatrākāraṃ talendrāṇāṃ śīro dīrghasuduḥkhitaḥ |

adhamo nāghaṭākāraṃ pāpīnā sāpūtaṃ punaḥ ||

vilena lalāṭena alpāyur bhava netaraḥ |

alpena tu lalāṭena alpāyur bhavate narāḥ |

unnatena lalāṭena dhanādhyas te narā[ḥ] smṛtāḥ |

viṣamena lalāṭena viṣamā jarjarā narāḥ |

khalakarmmaratā nityaṃ +pyanu vadhanaṃ dhanaṃ ||

triśūlaṃ kuliśa[ñ] cāpi lalāṭe ya (fol. 27v4–7)

Colophon

 (fol. )

Microfilm Details

Reel No. A 129/6

Exposures 31

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 18-02-2010

Bibliography