A 129-6 Yogāvalī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 129/6
Title: Yogāvalī
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 129-6 Inventory No. 83283
Title Yogāvalī
Remarks A 429/9
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 22.9 x 9.7 cm
Folios 31
Lines per Folio 7
Foliation figures in the middle of the right hand margin on the verso
Place of Deposit NAK
Accession No. 4/943
Manuscript Features
On the cover-leaf is written yogāvalīsādrukañca
Excerpts
Beginning
❖ oṁ namaḥ bhavānīśaṅkarābhyāṃ ||
atha yogavalīgraṃtho likhyate ||
tatara prathamaṃ rūkamyādiḥ ||
śubhacandre yadi syāt tu dharaṇīkampanaṃ tathā |
saubhāgyārogyasanmānaḥ bhājanaṃ jāyate janaḥ ||
nāḍīnakṣatrayogena yadi syād bhūmikampanaṃ |
tadā syāt kalaho rogo rājabhītis tathaiva ca ||
mitracaṃdrae yadi bhavet kadācit [[dā]]kṣikampanaṃ |
lābhaṃ jayaṃ śatrunāśaṃ kramaśaḥ kramaśaḥ parinirddiśet ||
pāpakas tu vipastāraḥ yasya bhūkaṃpanaṃ bhavet ||
ṣaṇmāsādy antar tasya rogohāṇiparā bhavaḥ || (fol. 1v1–6)
End
chatrākāraṃ talendrāṇāṃ śīro dīrghasuduḥkhitaḥ |
adhamo nāghaṭākāraṃ pāpīnā sāpūtaṃ punaḥ ||
vilena lalāṭena alpāyur bhava netaraḥ |
alpena tu lalāṭena alpāyur bhavate narāḥ |
unnatena lalāṭena dhanādhyas te narā[ḥ] smṛtāḥ |
viṣamena lalāṭena viṣamā jarjarā narāḥ |
khalakarmmaratā nityaṃ +pyanu vadhanaṃ dhanaṃ ||
triśūlaṃ kuliśa[ñ] cāpi lalāṭe ya (fol. 27v4–7)
Colophon
(fol. )
Microfilm Details
Reel No. A 129/6
Exposures 31
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 18-02-2010
Bibliography